Declension table of ?sāmaprastotṛtva

Deva

NeuterSingularDualPlural
Nominativesāmaprastotṛtvam sāmaprastotṛtve sāmaprastotṛtvāni
Vocativesāmaprastotṛtva sāmaprastotṛtve sāmaprastotṛtvāni
Accusativesāmaprastotṛtvam sāmaprastotṛtve sāmaprastotṛtvāni
Instrumentalsāmaprastotṛtvena sāmaprastotṛtvābhyām sāmaprastotṛtvaiḥ
Dativesāmaprastotṛtvāya sāmaprastotṛtvābhyām sāmaprastotṛtvebhyaḥ
Ablativesāmaprastotṛtvāt sāmaprastotṛtvābhyām sāmaprastotṛtvebhyaḥ
Genitivesāmaprastotṛtvasya sāmaprastotṛtvayoḥ sāmaprastotṛtvānām
Locativesāmaprastotṛtve sāmaprastotṛtvayoḥ sāmaprastotṛtveṣu

Compound sāmaprastotṛtva -

Adverb -sāmaprastotṛtvam -sāmaprastotṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria