Declension table of ?sāmapragātha

Deva

MasculineSingularDualPlural
Nominativesāmapragāthaḥ sāmapragāthau sāmapragāthāḥ
Vocativesāmapragātha sāmapragāthau sāmapragāthāḥ
Accusativesāmapragātham sāmapragāthau sāmapragāthān
Instrumentalsāmapragāthena sāmapragāthābhyām sāmapragāthaiḥ sāmapragāthebhiḥ
Dativesāmapragāthāya sāmapragāthābhyām sāmapragāthebhyaḥ
Ablativesāmapragāthāt sāmapragāthābhyām sāmapragāthebhyaḥ
Genitivesāmapragāthasya sāmapragāthayoḥ sāmapragāthānām
Locativesāmapragāthe sāmapragāthayoḥ sāmapragātheṣu

Compound sāmapragātha -

Adverb -sāmapragātham -sāmapragāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria