Declension table of ?sāmapradhāna

Deva

NeuterSingularDualPlural
Nominativesāmapradhānam sāmapradhāne sāmapradhānāni
Vocativesāmapradhāna sāmapradhāne sāmapradhānāni
Accusativesāmapradhānam sāmapradhāne sāmapradhānāni
Instrumentalsāmapradhānena sāmapradhānābhyām sāmapradhānaiḥ
Dativesāmapradhānāya sāmapradhānābhyām sāmapradhānebhyaḥ
Ablativesāmapradhānāt sāmapradhānābhyām sāmapradhānebhyaḥ
Genitivesāmapradhānasya sāmapradhānayoḥ sāmapradhānānām
Locativesāmapradhāne sāmapradhānayoḥ sāmapradhāneṣu

Compound sāmapradhāna -

Adverb -sāmapradhānam -sāmapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria