Declension table of ?sāmapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesāmapariśiṣṭam sāmapariśiṣṭe sāmapariśiṣṭāni
Vocativesāmapariśiṣṭa sāmapariśiṣṭe sāmapariśiṣṭāni
Accusativesāmapariśiṣṭam sāmapariśiṣṭe sāmapariśiṣṭāni
Instrumentalsāmapariśiṣṭena sāmapariśiṣṭābhyām sāmapariśiṣṭaiḥ
Dativesāmapariśiṣṭāya sāmapariśiṣṭābhyām sāmapariśiṣṭebhyaḥ
Ablativesāmapariśiṣṭāt sāmapariśiṣṭābhyām sāmapariśiṣṭebhyaḥ
Genitivesāmapariśiṣṭasya sāmapariśiṣṭayoḥ sāmapariśiṣṭānām
Locativesāmapariśiṣṭe sāmapariśiṣṭayoḥ sāmapariśiṣṭeṣu

Compound sāmapariśiṣṭa -

Adverb -sāmapariśiṣṭam -sāmapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria