Declension table of ?sāmanvat

Deva

MasculineSingularDualPlural
Nominativesāmanvān sāmanvantau sāmanvantaḥ
Vocativesāmanvan sāmanvantau sāmanvantaḥ
Accusativesāmanvantam sāmanvantau sāmanvataḥ
Instrumentalsāmanvatā sāmanvadbhyām sāmanvadbhiḥ
Dativesāmanvate sāmanvadbhyām sāmanvadbhyaḥ
Ablativesāmanvataḥ sāmanvadbhyām sāmanvadbhyaḥ
Genitivesāmanvataḥ sāmanvatoḥ sāmanvatām
Locativesāmanvati sāmanvatoḥ sāmanvatsu

Compound sāmanvat -

Adverb -sāmanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria