Declension table of ?sāmantavāsinī

Deva

FeminineSingularDualPlural
Nominativesāmantavāsinī sāmantavāsinyau sāmantavāsinyaḥ
Vocativesāmantavāsini sāmantavāsinyau sāmantavāsinyaḥ
Accusativesāmantavāsinīm sāmantavāsinyau sāmantavāsinīḥ
Instrumentalsāmantavāsinyā sāmantavāsinībhyām sāmantavāsinībhiḥ
Dativesāmantavāsinyai sāmantavāsinībhyām sāmantavāsinībhyaḥ
Ablativesāmantavāsinyāḥ sāmantavāsinībhyām sāmantavāsinībhyaḥ
Genitivesāmantavāsinyāḥ sāmantavāsinyoḥ sāmantavāsinīnām
Locativesāmantavāsinyām sāmantavāsinyoḥ sāmantavāsinīṣu

Compound sāmantavāsini - sāmantavāsinī -

Adverb -sāmantavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria