Declension table of ?sāmantapāla

Deva

MasculineSingularDualPlural
Nominativesāmantapālaḥ sāmantapālau sāmantapālāḥ
Vocativesāmantapāla sāmantapālau sāmantapālāḥ
Accusativesāmantapālam sāmantapālau sāmantapālān
Instrumentalsāmantapālena sāmantapālābhyām sāmantapālaiḥ sāmantapālebhiḥ
Dativesāmantapālāya sāmantapālābhyām sāmantapālebhyaḥ
Ablativesāmantapālāt sāmantapālābhyām sāmantapālebhyaḥ
Genitivesāmantapālasya sāmantapālayoḥ sāmantapālānām
Locativesāmantapāle sāmantapālayoḥ sāmantapāleṣu

Compound sāmantapāla -

Adverb -sāmantapālam -sāmantapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria