Declension table of ?sāmantacakra

Deva

NeuterSingularDualPlural
Nominativesāmantacakram sāmantacakre sāmantacakrāṇi
Vocativesāmantacakra sāmantacakre sāmantacakrāṇi
Accusativesāmantacakram sāmantacakre sāmantacakrāṇi
Instrumentalsāmantacakreṇa sāmantacakrābhyām sāmantacakraiḥ
Dativesāmantacakrāya sāmantacakrābhyām sāmantacakrebhyaḥ
Ablativesāmantacakrāt sāmantacakrābhyām sāmantacakrebhyaḥ
Genitivesāmantacakrasya sāmantacakrayoḥ sāmantacakrāṇām
Locativesāmantacakre sāmantacakrayoḥ sāmantacakreṣu

Compound sāmantacakra -

Adverb -sāmantacakram -sāmantacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria