Declension table of ?sāmalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesāmalakṣaṇam sāmalakṣaṇe sāmalakṣaṇāni
Vocativesāmalakṣaṇa sāmalakṣaṇe sāmalakṣaṇāni
Accusativesāmalakṣaṇam sāmalakṣaṇe sāmalakṣaṇāni
Instrumentalsāmalakṣaṇena sāmalakṣaṇābhyām sāmalakṣaṇaiḥ
Dativesāmalakṣaṇāya sāmalakṣaṇābhyām sāmalakṣaṇebhyaḥ
Ablativesāmalakṣaṇāt sāmalakṣaṇābhyām sāmalakṣaṇebhyaḥ
Genitivesāmalakṣaṇasya sāmalakṣaṇayoḥ sāmalakṣaṇānām
Locativesāmalakṣaṇe sāmalakṣaṇayoḥ sāmalakṣaṇeṣu

Compound sāmalakṣaṇa -

Adverb -sāmalakṣaṇam -sāmalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria