Declension table of ?sāmaka

Deva

MasculineSingularDualPlural
Nominativesāmakaḥ sāmakau sāmakāḥ
Vocativesāmaka sāmakau sāmakāḥ
Accusativesāmakam sāmakau sāmakān
Instrumentalsāmakena sāmakābhyām sāmakaiḥ sāmakebhiḥ
Dativesāmakāya sāmakābhyām sāmakebhyaḥ
Ablativesāmakāt sāmakābhyām sāmakebhyaḥ
Genitivesāmakasya sāmakayoḥ sāmakānām
Locativesāmake sāmakayoḥ sāmakeṣu

Compound sāmaka -

Adverb -sāmakam -sāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria