Declension table of ?sāmakṣa

Deva

NeuterSingularDualPlural
Nominativesāmakṣam sāmakṣe sāmakṣāṇi
Vocativesāmakṣa sāmakṣe sāmakṣāṇi
Accusativesāmakṣam sāmakṣe sāmakṣāṇi
Instrumentalsāmakṣeṇa sāmakṣābhyām sāmakṣaiḥ
Dativesāmakṣāya sāmakṣābhyām sāmakṣebhyaḥ
Ablativesāmakṣāt sāmakṣābhyām sāmakṣebhyaḥ
Genitivesāmakṣasya sāmakṣayoḥ sāmakṣāṇām
Locativesāmakṣe sāmakṣayoḥ sāmakṣeṣu

Compound sāmakṣa -

Adverb -sāmakṣam -sāmakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria