Declension table of ?sāmajāta

Deva

MasculineSingularDualPlural
Nominativesāmajātaḥ sāmajātau sāmajātāḥ
Vocativesāmajāta sāmajātau sāmajātāḥ
Accusativesāmajātam sāmajātau sāmajātān
Instrumentalsāmajātena sāmajātābhyām sāmajātaiḥ sāmajātebhiḥ
Dativesāmajātāya sāmajātābhyām sāmajātebhyaḥ
Ablativesāmajātāt sāmajātābhyām sāmajātebhyaḥ
Genitivesāmajātasya sāmajātayoḥ sāmajātānām
Locativesāmajāte sāmajātayoḥ sāmajāteṣu

Compound sāmajāta -

Adverb -sāmajātam -sāmajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria