Declension table of ?sāmaja

Deva

MasculineSingularDualPlural
Nominativesāmajaḥ sāmajau sāmajāḥ
Vocativesāmaja sāmajau sāmajāḥ
Accusativesāmajam sāmajau sāmajān
Instrumentalsāmajena sāmajābhyām sāmajaiḥ sāmajebhiḥ
Dativesāmajāya sāmajābhyām sāmajebhyaḥ
Ablativesāmajāt sāmajābhyām sāmajebhyaḥ
Genitivesāmajasya sāmajayoḥ sāmajānām
Locativesāmaje sāmajayoḥ sāmajeṣu

Compound sāmaja -

Adverb -sāmajam -sāmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria