Declension table of ?sāmagrīvicāra

Deva

MasculineSingularDualPlural
Nominativesāmagrīvicāraḥ sāmagrīvicārau sāmagrīvicārāḥ
Vocativesāmagrīvicāra sāmagrīvicārau sāmagrīvicārāḥ
Accusativesāmagrīvicāram sāmagrīvicārau sāmagrīvicārān
Instrumentalsāmagrīvicāreṇa sāmagrīvicārābhyām sāmagrīvicāraiḥ sāmagrīvicārebhiḥ
Dativesāmagrīvicārāya sāmagrīvicārābhyām sāmagrīvicārebhyaḥ
Ablativesāmagrīvicārāt sāmagrīvicārābhyām sāmagrīvicārebhyaḥ
Genitivesāmagrīvicārasya sāmagrīvicārayoḥ sāmagrīvicārāṇām
Locativesāmagrīvicāre sāmagrīvicārayoḥ sāmagrīvicāreṣu

Compound sāmagrīvicāra -

Adverb -sāmagrīvicāram -sāmagrīvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria