Declension table of ?sāmagrīsahacāra

Deva

MasculineSingularDualPlural
Nominativesāmagrīsahacāraḥ sāmagrīsahacārau sāmagrīsahacārāḥ
Vocativesāmagrīsahacāra sāmagrīsahacārau sāmagrīsahacārāḥ
Accusativesāmagrīsahacāram sāmagrīsahacārau sāmagrīsahacārān
Instrumentalsāmagrīsahacāreṇa sāmagrīsahacārābhyām sāmagrīsahacāraiḥ sāmagrīsahacārebhiḥ
Dativesāmagrīsahacārāya sāmagrīsahacārābhyām sāmagrīsahacārebhyaḥ
Ablativesāmagrīsahacārāt sāmagrīsahacārābhyām sāmagrīsahacārebhyaḥ
Genitivesāmagrīsahacārasya sāmagrīsahacārayoḥ sāmagrīsahacārāṇām
Locativesāmagrīsahacāre sāmagrīsahacārayoḥ sāmagrīsahacāreṣu

Compound sāmagrīsahacāra -

Adverb -sāmagrīsahacāram -sāmagrīsahacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria