Declension table of sāmagrī

Deva

FeminineSingularDualPlural
Nominativesāmagrī sāmagryau sāmagryaḥ
Vocativesāmagri sāmagryau sāmagryaḥ
Accusativesāmagrīm sāmagryau sāmagrīḥ
Instrumentalsāmagryā sāmagrībhyām sāmagrībhiḥ
Dativesāmagryai sāmagrībhyām sāmagrībhyaḥ
Ablativesāmagryāḥ sāmagrībhyām sāmagrībhyaḥ
Genitivesāmagryāḥ sāmagryoḥ sāmagrīṇām
Locativesāmagryām sāmagryoḥ sāmagrīṣu

Compound sāmagri - sāmagrī -

Adverb -sāmagri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria