Declension table of ?sāmagavṛṣotsarga

Deva

MasculineSingularDualPlural
Nominativesāmagavṛṣotsargaḥ sāmagavṛṣotsargau sāmagavṛṣotsargāḥ
Vocativesāmagavṛṣotsarga sāmagavṛṣotsargau sāmagavṛṣotsargāḥ
Accusativesāmagavṛṣotsargam sāmagavṛṣotsargau sāmagavṛṣotsargān
Instrumentalsāmagavṛṣotsargeṇa sāmagavṛṣotsargābhyām sāmagavṛṣotsargaiḥ sāmagavṛṣotsargebhiḥ
Dativesāmagavṛṣotsargāya sāmagavṛṣotsargābhyām sāmagavṛṣotsargebhyaḥ
Ablativesāmagavṛṣotsargāt sāmagavṛṣotsargābhyām sāmagavṛṣotsargebhyaḥ
Genitivesāmagavṛṣotsargasya sāmagavṛṣotsargayoḥ sāmagavṛṣotsargāṇām
Locativesāmagavṛṣotsarge sāmagavṛṣotsargayoḥ sāmagavṛṣotsargeṣu

Compound sāmagavṛṣotsarga -

Adverb -sāmagavṛṣotsargam -sāmagavṛṣotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria