Declension table of ?sāmagaprayoga

Deva

MasculineSingularDualPlural
Nominativesāmagaprayogaḥ sāmagaprayogau sāmagaprayogāḥ
Vocativesāmagaprayoga sāmagaprayogau sāmagaprayogāḥ
Accusativesāmagaprayogam sāmagaprayogau sāmagaprayogān
Instrumentalsāmagaprayogeṇa sāmagaprayogābhyām sāmagaprayogaiḥ sāmagaprayogebhiḥ
Dativesāmagaprayogāya sāmagaprayogābhyām sāmagaprayogebhyaḥ
Ablativesāmagaprayogāt sāmagaprayogābhyām sāmagaprayogebhyaḥ
Genitivesāmagaprayogasya sāmagaprayogayoḥ sāmagaprayogāṇām
Locativesāmagaprayoge sāmagaprayogayoḥ sāmagaprayogeṣu

Compound sāmagaprayoga -

Adverb -sāmagaprayogam -sāmagaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria