Declension table of ?sāmagāya

Deva

MasculineSingularDualPlural
Nominativesāmagāyaḥ sāmagāyau sāmagāyāḥ
Vocativesāmagāya sāmagāyau sāmagāyāḥ
Accusativesāmagāyam sāmagāyau sāmagāyān
Instrumentalsāmagāyena sāmagāyābhyām sāmagāyaiḥ sāmagāyebhiḥ
Dativesāmagāyāya sāmagāyābhyām sāmagāyebhyaḥ
Ablativesāmagāyāt sāmagāyābhyām sāmagāyebhyaḥ
Genitivesāmagāyasya sāmagāyayoḥ sāmagāyānām
Locativesāmagāye sāmagāyayoḥ sāmagāyeṣu

Compound sāmagāya -

Adverb -sāmagāyam -sāmagāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria