Declension table of sāmagāna

Deva

MasculineSingularDualPlural
Nominativesāmagānaḥ sāmagānau sāmagānāḥ
Vocativesāmagāna sāmagānau sāmagānāḥ
Accusativesāmagānam sāmagānau sāmagānān
Instrumentalsāmagānena sāmagānābhyām sāmagānaiḥ sāmagānebhiḥ
Dativesāmagānāya sāmagānābhyām sāmagānebhyaḥ
Ablativesāmagānāt sāmagānābhyām sāmagānebhyaḥ
Genitivesāmagānasya sāmagānayoḥ sāmagānānām
Locativesāmagāne sāmagānayoḥ sāmagāneṣu

Compound sāmagāna -

Adverb -sāmagānam -sāmagānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria