Declension table of ?sāmadhvani

Deva

MasculineSingularDualPlural
Nominativesāmadhvaniḥ sāmadhvanī sāmadhvanayaḥ
Vocativesāmadhvane sāmadhvanī sāmadhvanayaḥ
Accusativesāmadhvanim sāmadhvanī sāmadhvanīn
Instrumentalsāmadhvaninā sāmadhvanibhyām sāmadhvanibhiḥ
Dativesāmadhvanaye sāmadhvanibhyām sāmadhvanibhyaḥ
Ablativesāmadhvaneḥ sāmadhvanibhyām sāmadhvanibhyaḥ
Genitivesāmadhvaneḥ sāmadhvanyoḥ sāmadhvanīnām
Locativesāmadhvanau sāmadhvanyoḥ sāmadhvaniṣu

Compound sāmadhvani -

Adverb -sāmadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria