Declension table of ?sāmadharmārthanītimatā

Deva

FeminineSingularDualPlural
Nominativesāmadharmārthanītimatā sāmadharmārthanītimate sāmadharmārthanītimatāḥ
Vocativesāmadharmārthanītimate sāmadharmārthanītimate sāmadharmārthanītimatāḥ
Accusativesāmadharmārthanītimatām sāmadharmārthanītimate sāmadharmārthanītimatāḥ
Instrumentalsāmadharmārthanītimatayā sāmadharmārthanītimatābhyām sāmadharmārthanītimatābhiḥ
Dativesāmadharmārthanītimatāyai sāmadharmārthanītimatābhyām sāmadharmārthanītimatābhyaḥ
Ablativesāmadharmārthanītimatāyāḥ sāmadharmārthanītimatābhyām sāmadharmārthanītimatābhyaḥ
Genitivesāmadharmārthanītimatāyāḥ sāmadharmārthanītimatayoḥ sāmadharmārthanītimatānām
Locativesāmadharmārthanītimatāyām sāmadharmārthanītimatayoḥ sāmadharmārthanītimatāsu

Adverb -sāmadharmārthanītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria