Declension table of ?sāmadarpaṇa

Deva

MasculineSingularDualPlural
Nominativesāmadarpaṇaḥ sāmadarpaṇau sāmadarpaṇāḥ
Vocativesāmadarpaṇa sāmadarpaṇau sāmadarpaṇāḥ
Accusativesāmadarpaṇam sāmadarpaṇau sāmadarpaṇān
Instrumentalsāmadarpaṇena sāmadarpaṇābhyām sāmadarpaṇaiḥ sāmadarpaṇebhiḥ
Dativesāmadarpaṇāya sāmadarpaṇābhyām sāmadarpaṇebhyaḥ
Ablativesāmadarpaṇāt sāmadarpaṇābhyām sāmadarpaṇebhyaḥ
Genitivesāmadarpaṇasya sāmadarpaṇayoḥ sāmadarpaṇānām
Locativesāmadarpaṇe sāmadarpaṇayoḥ sāmadarpaṇeṣu

Compound sāmadarpaṇa -

Adverb -sāmadarpaṇam -sāmadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria