Declension table of ?sāmacodanā

Deva

FeminineSingularDualPlural
Nominativesāmacodanā sāmacodane sāmacodanāḥ
Vocativesāmacodane sāmacodane sāmacodanāḥ
Accusativesāmacodanām sāmacodane sāmacodanāḥ
Instrumentalsāmacodanayā sāmacodanābhyām sāmacodanābhiḥ
Dativesāmacodanāyai sāmacodanābhyām sāmacodanābhyaḥ
Ablativesāmacodanāyāḥ sāmacodanābhyām sāmacodanābhyaḥ
Genitivesāmacodanāyāḥ sāmacodanayoḥ sāmacodanānām
Locativesāmacodanāyām sāmacodanayoḥ sāmacodanāsu

Adverb -sāmacodanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria