Declension table of ?sāmabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativesāmabrāhmaṇam sāmabrāhmaṇe sāmabrāhmaṇāni
Vocativesāmabrāhmaṇa sāmabrāhmaṇe sāmabrāhmaṇāni
Accusativesāmabrāhmaṇam sāmabrāhmaṇe sāmabrāhmaṇāni
Instrumentalsāmabrāhmaṇena sāmabrāhmaṇābhyām sāmabrāhmaṇaiḥ
Dativesāmabrāhmaṇāya sāmabrāhmaṇābhyām sāmabrāhmaṇebhyaḥ
Ablativesāmabrāhmaṇāt sāmabrāhmaṇābhyām sāmabrāhmaṇebhyaḥ
Genitivesāmabrāhmaṇasya sāmabrāhmaṇayoḥ sāmabrāhmaṇānām
Locativesāmabrāhmaṇe sāmabrāhmaṇayoḥ sāmabrāhmaṇeṣu

Compound sāmabrāhmaṇa -

Adverb -sāmabrāhmaṇam -sāmabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria