Declension table of ?sāmātyapramukhā

Deva

FeminineSingularDualPlural
Nominativesāmātyapramukhā sāmātyapramukhe sāmātyapramukhāḥ
Vocativesāmātyapramukhe sāmātyapramukhe sāmātyapramukhāḥ
Accusativesāmātyapramukhām sāmātyapramukhe sāmātyapramukhāḥ
Instrumentalsāmātyapramukhayā sāmātyapramukhābhyām sāmātyapramukhābhiḥ
Dativesāmātyapramukhāyai sāmātyapramukhābhyām sāmātyapramukhābhyaḥ
Ablativesāmātyapramukhāyāḥ sāmātyapramukhābhyām sāmātyapramukhābhyaḥ
Genitivesāmātyapramukhāyāḥ sāmātyapramukhayoḥ sāmātyapramukhāṇām
Locativesāmātyapramukhāyām sāmātyapramukhayoḥ sāmātyapramukhāsu

Adverb -sāmātyapramukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria