Declension table of ?sāmātyapramukha

Deva

NeuterSingularDualPlural
Nominativesāmātyapramukham sāmātyapramukhe sāmātyapramukhāṇi
Vocativesāmātyapramukha sāmātyapramukhe sāmātyapramukhāṇi
Accusativesāmātyapramukham sāmātyapramukhe sāmātyapramukhāṇi
Instrumentalsāmātyapramukheṇa sāmātyapramukhābhyām sāmātyapramukhaiḥ
Dativesāmātyapramukhāya sāmātyapramukhābhyām sāmātyapramukhebhyaḥ
Ablativesāmātyapramukhāt sāmātyapramukhābhyām sāmātyapramukhebhyaḥ
Genitivesāmātyapramukhasya sāmātyapramukhayoḥ sāmātyapramukhāṇām
Locativesāmātyapramukhe sāmātyapramukhayoḥ sāmātyapramukheṣu

Compound sāmātyapramukha -

Adverb -sāmātyapramukham -sāmātyapramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria