Declension table of ?sāmātyaka

Deva

MasculineSingularDualPlural
Nominativesāmātyakaḥ sāmātyakau sāmātyakāḥ
Vocativesāmātyaka sāmātyakau sāmātyakāḥ
Accusativesāmātyakam sāmātyakau sāmātyakān
Instrumentalsāmātyakena sāmātyakābhyām sāmātyakaiḥ sāmātyakebhiḥ
Dativesāmātyakāya sāmātyakābhyām sāmātyakebhyaḥ
Ablativesāmātyakāt sāmātyakābhyām sāmātyakebhyaḥ
Genitivesāmātyakasya sāmātyakayoḥ sāmātyakānām
Locativesāmātyake sāmātyakayoḥ sāmātyakeṣu

Compound sāmātyaka -

Adverb -sāmātyakam -sāmātyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria