Declension table of ?sāmātya

Deva

NeuterSingularDualPlural
Nominativesāmātyam sāmātye sāmātyāni
Vocativesāmātya sāmātye sāmātyāni
Accusativesāmātyam sāmātye sāmātyāni
Instrumentalsāmātyena sāmātyābhyām sāmātyaiḥ
Dativesāmātyāya sāmātyābhyām sāmātyebhyaḥ
Ablativesāmātyāt sāmātyābhyām sāmātyebhyaḥ
Genitivesāmātyasya sāmātyayoḥ sāmātyānām
Locativesāmātye sāmātyayoḥ sāmātyeṣu

Compound sāmātya -

Adverb -sāmātyam -sāmātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria