Declension table of ?sāmānyaśrāddhavidhi

Deva

MasculineSingularDualPlural
Nominativesāmānyaśrāddhavidhiḥ sāmānyaśrāddhavidhī sāmānyaśrāddhavidhayaḥ
Vocativesāmānyaśrāddhavidhe sāmānyaśrāddhavidhī sāmānyaśrāddhavidhayaḥ
Accusativesāmānyaśrāddhavidhim sāmānyaśrāddhavidhī sāmānyaśrāddhavidhīn
Instrumentalsāmānyaśrāddhavidhinā sāmānyaśrāddhavidhibhyām sāmānyaśrāddhavidhibhiḥ
Dativesāmānyaśrāddhavidhaye sāmānyaśrāddhavidhibhyām sāmānyaśrāddhavidhibhyaḥ
Ablativesāmānyaśrāddhavidheḥ sāmānyaśrāddhavidhibhyām sāmānyaśrāddhavidhibhyaḥ
Genitivesāmānyaśrāddhavidheḥ sāmānyaśrāddhavidhyoḥ sāmānyaśrāddhavidhīnām
Locativesāmānyaśrāddhavidhau sāmānyaśrāddhavidhyoḥ sāmānyaśrāddhavidhiṣu

Compound sāmānyaśrāddhavidhi -

Adverb -sāmānyaśrāddhavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria