Declension table of ?sāmānyaśabdaka

Deva

MasculineSingularDualPlural
Nominativesāmānyaśabdakaḥ sāmānyaśabdakau sāmānyaśabdakāḥ
Vocativesāmānyaśabdaka sāmānyaśabdakau sāmānyaśabdakāḥ
Accusativesāmānyaśabdakam sāmānyaśabdakau sāmānyaśabdakān
Instrumentalsāmānyaśabdakena sāmānyaśabdakābhyām sāmānyaśabdakaiḥ sāmānyaśabdakebhiḥ
Dativesāmānyaśabdakāya sāmānyaśabdakābhyām sāmānyaśabdakebhyaḥ
Ablativesāmānyaśabdakāt sāmānyaśabdakābhyām sāmānyaśabdakebhyaḥ
Genitivesāmānyaśabdakasya sāmānyaśabdakayoḥ sāmānyaśabdakānām
Locativesāmānyaśabdake sāmānyaśabdakayoḥ sāmānyaśabdakeṣu

Compound sāmānyaśabdaka -

Adverb -sāmānyaśabdakam -sāmānyaśabdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria