Declension table of ?sāmānyavattva

Deva

NeuterSingularDualPlural
Nominativesāmānyavattvam sāmānyavattve sāmānyavattvāni
Vocativesāmānyavattva sāmānyavattve sāmānyavattvāni
Accusativesāmānyavattvam sāmānyavattve sāmānyavattvāni
Instrumentalsāmānyavattvena sāmānyavattvābhyām sāmānyavattvaiḥ
Dativesāmānyavattvāya sāmānyavattvābhyām sāmānyavattvebhyaḥ
Ablativesāmānyavattvāt sāmānyavattvābhyām sāmānyavattvebhyaḥ
Genitivesāmānyavattvasya sāmānyavattvayoḥ sāmānyavattvānām
Locativesāmānyavattve sāmānyavattvayoḥ sāmānyavattveṣu

Compound sāmānyavattva -

Adverb -sāmānyavattvam -sāmānyavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria