Declension table of ?sāmānyavatā

Deva

FeminineSingularDualPlural
Nominativesāmānyavatā sāmānyavate sāmānyavatāḥ
Vocativesāmānyavate sāmānyavate sāmānyavatāḥ
Accusativesāmānyavatām sāmānyavate sāmānyavatāḥ
Instrumentalsāmānyavatayā sāmānyavatābhyām sāmānyavatābhiḥ
Dativesāmānyavatāyai sāmānyavatābhyām sāmānyavatābhyaḥ
Ablativesāmānyavatāyāḥ sāmānyavatābhyām sāmānyavatābhyaḥ
Genitivesāmānyavatāyāḥ sāmānyavatayoḥ sāmānyavatānām
Locativesāmānyavatāyām sāmānyavatayoḥ sāmānyavatāsu

Adverb -sāmānyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria