Declension table of ?sāmānyavat

Deva

MasculineSingularDualPlural
Nominativesāmānyavān sāmānyavantau sāmānyavantaḥ
Vocativesāmānyavan sāmānyavantau sāmānyavantaḥ
Accusativesāmānyavantam sāmānyavantau sāmānyavataḥ
Instrumentalsāmānyavatā sāmānyavadbhyām sāmānyavadbhiḥ
Dativesāmānyavate sāmānyavadbhyām sāmānyavadbhyaḥ
Ablativesāmānyavataḥ sāmānyavadbhyām sāmānyavadbhyaḥ
Genitivesāmānyavataḥ sāmānyavatoḥ sāmānyavatām
Locativesāmānyavati sāmānyavatoḥ sāmānyavatsu

Compound sāmānyavat -

Adverb -sāmānyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria