Declension table of ?sāmānyavanitā

Deva

FeminineSingularDualPlural
Nominativesāmānyavanitā sāmānyavanite sāmānyavanitāḥ
Vocativesāmānyavanite sāmānyavanite sāmānyavanitāḥ
Accusativesāmānyavanitām sāmānyavanite sāmānyavanitāḥ
Instrumentalsāmānyavanitayā sāmānyavanitābhyām sāmānyavanitābhiḥ
Dativesāmānyavanitāyai sāmānyavanitābhyām sāmānyavanitābhyaḥ
Ablativesāmānyavanitāyāḥ sāmānyavanitābhyām sāmānyavanitābhyaḥ
Genitivesāmānyavanitāyāḥ sāmānyavanitayoḥ sāmānyavanitānām
Locativesāmānyavanitāyām sāmānyavanitayoḥ sāmānyavanitāsu

Adverb -sāmānyavanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria