Declension table of ?sāmānyavacana

Deva

MasculineSingularDualPlural
Nominativesāmānyavacanaḥ sāmānyavacanau sāmānyavacanāḥ
Vocativesāmānyavacana sāmānyavacanau sāmānyavacanāḥ
Accusativesāmānyavacanam sāmānyavacanau sāmānyavacanān
Instrumentalsāmānyavacanena sāmānyavacanābhyām sāmānyavacanaiḥ sāmānyavacanebhiḥ
Dativesāmānyavacanāya sāmānyavacanābhyām sāmānyavacanebhyaḥ
Ablativesāmānyavacanāt sāmānyavacanābhyām sāmānyavacanebhyaḥ
Genitivesāmānyavacanasya sāmānyavacanayoḥ sāmānyavacanānām
Locativesāmānyavacane sāmānyavacanayoḥ sāmānyavacaneṣu

Compound sāmānyavacana -

Adverb -sāmānyavacanam -sāmānyavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria