Declension table of ?sāmānyavāda

Deva

MasculineSingularDualPlural
Nominativesāmānyavādaḥ sāmānyavādau sāmānyavādāḥ
Vocativesāmānyavāda sāmānyavādau sāmānyavādāḥ
Accusativesāmānyavādam sāmānyavādau sāmānyavādān
Instrumentalsāmānyavādena sāmānyavādābhyām sāmānyavādaiḥ sāmānyavādebhiḥ
Dativesāmānyavādāya sāmānyavādābhyām sāmānyavādebhyaḥ
Ablativesāmānyavādāt sāmānyavādābhyām sāmānyavādebhyaḥ
Genitivesāmānyavādasya sāmānyavādayoḥ sāmānyavādānām
Locativesāmānyavāde sāmānyavādayoḥ sāmānyavādeṣu

Compound sāmānyavāda -

Adverb -sāmānyavādam -sāmānyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria