Declension table of sāmānyatara

Deva

MasculineSingularDualPlural
Nominativesāmānyataraḥ sāmānyatarau sāmānyatarāḥ
Vocativesāmānyatara sāmānyatarau sāmānyatarāḥ
Accusativesāmānyataram sāmānyatarau sāmānyatarān
Instrumentalsāmānyatareṇa sāmānyatarābhyām sāmānyataraiḥ sāmānyatarebhiḥ
Dativesāmānyatarāya sāmānyatarābhyām sāmānyatarebhyaḥ
Ablativesāmānyatarāt sāmānyatarābhyām sāmānyatarebhyaḥ
Genitivesāmānyatarasya sāmānyatarayoḥ sāmānyatarāṇām
Locativesāmānyatare sāmānyatarayoḥ sāmānyatareṣu

Compound sāmānyatara -

Adverb -sāmānyataram -sāmānyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria