Declension table of sāmānyatama

Deva

NeuterSingularDualPlural
Nominativesāmānyatamam sāmānyatame sāmānyatamāni
Vocativesāmānyatama sāmānyatame sāmānyatamāni
Accusativesāmānyatamam sāmānyatame sāmānyatamāni
Instrumentalsāmānyatamena sāmānyatamābhyām sāmānyatamaiḥ
Dativesāmānyatamāya sāmānyatamābhyām sāmānyatamebhyaḥ
Ablativesāmānyatamāt sāmānyatamābhyām sāmānyatamebhyaḥ
Genitivesāmānyatamasya sāmānyatamayoḥ sāmānyatamānām
Locativesāmānyatame sāmānyatamayoḥ sāmānyatameṣu

Compound sāmānyatama -

Adverb -sāmānyatamam -sāmānyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria