Declension table of sāmānyatama

Deva

MasculineSingularDualPlural
Nominativesāmānyatamaḥ sāmānyatamau sāmānyatamāḥ
Vocativesāmānyatama sāmānyatamau sāmānyatamāḥ
Accusativesāmānyatamam sāmānyatamau sāmānyatamān
Instrumentalsāmānyatamena sāmānyatamābhyām sāmānyatamaiḥ sāmānyatamebhiḥ
Dativesāmānyatamāya sāmānyatamābhyām sāmānyatamebhyaḥ
Ablativesāmānyatamāt sāmānyatamābhyām sāmānyatamebhyaḥ
Genitivesāmānyatamasya sāmānyatamayoḥ sāmānyatamānām
Locativesāmānyatame sāmānyatamayoḥ sāmānyatameṣu

Compound sāmānyatama -

Adverb -sāmānyatamam -sāmānyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria