Declension table of ?sāmānyasūtra

Deva

NeuterSingularDualPlural
Nominativesāmānyasūtram sāmānyasūtre sāmānyasūtrāṇi
Vocativesāmānyasūtra sāmānyasūtre sāmānyasūtrāṇi
Accusativesāmānyasūtram sāmānyasūtre sāmānyasūtrāṇi
Instrumentalsāmānyasūtreṇa sāmānyasūtrābhyām sāmānyasūtraiḥ
Dativesāmānyasūtrāya sāmānyasūtrābhyām sāmānyasūtrebhyaḥ
Ablativesāmānyasūtrāt sāmānyasūtrābhyām sāmānyasūtrebhyaḥ
Genitivesāmānyasūtrasya sāmānyasūtrayoḥ sāmānyasūtrāṇām
Locativesāmānyasūtre sāmānyasūtrayoḥ sāmānyasūtreṣu

Compound sāmānyasūtra -

Adverb -sāmānyasūtram -sāmānyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria