Declension table of ?sāmānyapadārtha

Deva

MasculineSingularDualPlural
Nominativesāmānyapadārthaḥ sāmānyapadārthau sāmānyapadārthāḥ
Vocativesāmānyapadārtha sāmānyapadārthau sāmānyapadārthāḥ
Accusativesāmānyapadārtham sāmānyapadārthau sāmānyapadārthān
Instrumentalsāmānyapadārthena sāmānyapadārthābhyām sāmānyapadārthaiḥ sāmānyapadārthebhiḥ
Dativesāmānyapadārthāya sāmānyapadārthābhyām sāmānyapadārthebhyaḥ
Ablativesāmānyapadārthāt sāmānyapadārthābhyām sāmānyapadārthebhyaḥ
Genitivesāmānyapadārthasya sāmānyapadārthayoḥ sāmānyapadārthānām
Locativesāmānyapadārthe sāmānyapadārthayoḥ sāmānyapadārtheṣu

Compound sāmānyapadārtha -

Adverb -sāmānyapadārtham -sāmānyapadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria