Declension table of ?sāmānyaniruktivyākhyā

Deva

FeminineSingularDualPlural
Nominativesāmānyaniruktivyākhyā sāmānyaniruktivyākhye sāmānyaniruktivyākhyāḥ
Vocativesāmānyaniruktivyākhye sāmānyaniruktivyākhye sāmānyaniruktivyākhyāḥ
Accusativesāmānyaniruktivyākhyām sāmānyaniruktivyākhye sāmānyaniruktivyākhyāḥ
Instrumentalsāmānyaniruktivyākhyayā sāmānyaniruktivyākhyābhyām sāmānyaniruktivyākhyābhiḥ
Dativesāmānyaniruktivyākhyāyai sāmānyaniruktivyākhyābhyām sāmānyaniruktivyākhyābhyaḥ
Ablativesāmānyaniruktivyākhyāyāḥ sāmānyaniruktivyākhyābhyām sāmānyaniruktivyākhyābhyaḥ
Genitivesāmānyaniruktivyākhyāyāḥ sāmānyaniruktivyākhyayoḥ sāmānyaniruktivyākhyānām
Locativesāmānyaniruktivyākhyāyām sāmānyaniruktivyākhyayoḥ sāmānyaniruktivyākhyāsu

Adverb -sāmānyaniruktivyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria