Declension table of ?sāmānyalakṣaṇī

Deva

FeminineSingularDualPlural
Nominativesāmānyalakṣaṇī sāmānyalakṣaṇyau sāmānyalakṣaṇyaḥ
Vocativesāmānyalakṣaṇi sāmānyalakṣaṇyau sāmānyalakṣaṇyaḥ
Accusativesāmānyalakṣaṇīm sāmānyalakṣaṇyau sāmānyalakṣaṇīḥ
Instrumentalsāmānyalakṣaṇyā sāmānyalakṣaṇībhyām sāmānyalakṣaṇībhiḥ
Dativesāmānyalakṣaṇyai sāmānyalakṣaṇībhyām sāmānyalakṣaṇībhyaḥ
Ablativesāmānyalakṣaṇyāḥ sāmānyalakṣaṇībhyām sāmānyalakṣaṇībhyaḥ
Genitivesāmānyalakṣaṇyāḥ sāmānyalakṣaṇyoḥ sāmānyalakṣaṇīnām
Locativesāmānyalakṣaṇyām sāmānyalakṣaṇyoḥ sāmānyalakṣaṇīṣu

Compound sāmānyalakṣaṇi - sāmānyalakṣaṇī -

Adverb -sāmānyalakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria