Declension table of ?sāmānyalakṣaṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativesāmānyalakṣaṇaprakāśaḥ sāmānyalakṣaṇaprakāśau sāmānyalakṣaṇaprakāśāḥ
Vocativesāmānyalakṣaṇaprakāśa sāmānyalakṣaṇaprakāśau sāmānyalakṣaṇaprakāśāḥ
Accusativesāmānyalakṣaṇaprakāśam sāmānyalakṣaṇaprakāśau sāmānyalakṣaṇaprakāśān
Instrumentalsāmānyalakṣaṇaprakāśena sāmānyalakṣaṇaprakāśābhyām sāmānyalakṣaṇaprakāśaiḥ sāmānyalakṣaṇaprakāśebhiḥ
Dativesāmānyalakṣaṇaprakāśāya sāmānyalakṣaṇaprakāśābhyām sāmānyalakṣaṇaprakāśebhyaḥ
Ablativesāmānyalakṣaṇaprakāśāt sāmānyalakṣaṇaprakāśābhyām sāmānyalakṣaṇaprakāśebhyaḥ
Genitivesāmānyalakṣaṇaprakāśasya sāmānyalakṣaṇaprakāśayoḥ sāmānyalakṣaṇaprakāśānām
Locativesāmānyalakṣaṇaprakāśe sāmānyalakṣaṇaprakāśayoḥ sāmānyalakṣaṇaprakāśeṣu

Compound sāmānyalakṣaṇaprakāśa -

Adverb -sāmānyalakṣaṇaprakāśam -sāmānyalakṣaṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria