Declension table of ?sāmānyalakṣaṇadīdhitiṭīkā

Deva

FeminineSingularDualPlural
Nominativesāmānyalakṣaṇadīdhitiṭīkā sāmānyalakṣaṇadīdhitiṭīke sāmānyalakṣaṇadīdhitiṭīkāḥ
Vocativesāmānyalakṣaṇadīdhitiṭīke sāmānyalakṣaṇadīdhitiṭīke sāmānyalakṣaṇadīdhitiṭīkāḥ
Accusativesāmānyalakṣaṇadīdhitiṭīkām sāmānyalakṣaṇadīdhitiṭīke sāmānyalakṣaṇadīdhitiṭīkāḥ
Instrumentalsāmānyalakṣaṇadīdhitiṭīkayā sāmānyalakṣaṇadīdhitiṭīkābhyām sāmānyalakṣaṇadīdhitiṭīkābhiḥ
Dativesāmānyalakṣaṇadīdhitiṭīkāyai sāmānyalakṣaṇadīdhitiṭīkābhyām sāmānyalakṣaṇadīdhitiṭīkābhyaḥ
Ablativesāmānyalakṣaṇadīdhitiṭīkāyāḥ sāmānyalakṣaṇadīdhitiṭīkābhyām sāmānyalakṣaṇadīdhitiṭīkābhyaḥ
Genitivesāmānyalakṣaṇadīdhitiṭīkāyāḥ sāmānyalakṣaṇadīdhitiṭīkayoḥ sāmānyalakṣaṇadīdhitiṭīkānām
Locativesāmānyalakṣaṇadīdhitiṭīkāyām sāmānyalakṣaṇadīdhitiṭīkayoḥ sāmānyalakṣaṇadīdhitiṭīkāsu

Adverb -sāmānyalakṣaṇadīdhitiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria