Declension table of ?sāmānyalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativesāmānyalakṣaṇā sāmānyalakṣaṇe sāmānyalakṣaṇāḥ
Vocativesāmānyalakṣaṇe sāmānyalakṣaṇe sāmānyalakṣaṇāḥ
Accusativesāmānyalakṣaṇām sāmānyalakṣaṇe sāmānyalakṣaṇāḥ
Instrumentalsāmānyalakṣaṇayā sāmānyalakṣaṇābhyām sāmānyalakṣaṇābhiḥ
Dativesāmānyalakṣaṇāyai sāmānyalakṣaṇābhyām sāmānyalakṣaṇābhyaḥ
Ablativesāmānyalakṣaṇāyāḥ sāmānyalakṣaṇābhyām sāmānyalakṣaṇābhyaḥ
Genitivesāmānyalakṣaṇāyāḥ sāmānyalakṣaṇayoḥ sāmānyalakṣaṇānām
Locativesāmānyalakṣaṇāyām sāmānyalakṣaṇayoḥ sāmānyalakṣaṇāsu

Adverb -sāmānyalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria