Declension table of ?sāmānyakavipraśaṃsā

Deva

FeminineSingularDualPlural
Nominativesāmānyakavipraśaṃsā sāmānyakavipraśaṃse sāmānyakavipraśaṃsāḥ
Vocativesāmānyakavipraśaṃse sāmānyakavipraśaṃse sāmānyakavipraśaṃsāḥ
Accusativesāmānyakavipraśaṃsām sāmānyakavipraśaṃse sāmānyakavipraśaṃsāḥ
Instrumentalsāmānyakavipraśaṃsayā sāmānyakavipraśaṃsābhyām sāmānyakavipraśaṃsābhiḥ
Dativesāmānyakavipraśaṃsāyai sāmānyakavipraśaṃsābhyām sāmānyakavipraśaṃsābhyaḥ
Ablativesāmānyakavipraśaṃsāyāḥ sāmānyakavipraśaṃsābhyām sāmānyakavipraśaṃsābhyaḥ
Genitivesāmānyakavipraśaṃsāyāḥ sāmānyakavipraśaṃsayoḥ sāmānyakavipraśaṃsānām
Locativesāmānyakavipraśaṃsāyām sāmānyakavipraśaṃsayoḥ sāmānyakavipraśaṃsāsu

Adverb -sāmānyakavipraśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria