Declension table of ?sāmānyajñāna

Deva

NeuterSingularDualPlural
Nominativesāmānyajñānam sāmānyajñāne sāmānyajñānāni
Vocativesāmānyajñāna sāmānyajñāne sāmānyajñānāni
Accusativesāmānyajñānam sāmānyajñāne sāmānyajñānāni
Instrumentalsāmānyajñānena sāmānyajñānābhyām sāmānyajñānaiḥ
Dativesāmānyajñānāya sāmānyajñānābhyām sāmānyajñānebhyaḥ
Ablativesāmānyajñānāt sāmānyajñānābhyām sāmānyajñānebhyaḥ
Genitivesāmānyajñānasya sāmānyajñānayoḥ sāmānyajñānānām
Locativesāmānyajñāne sāmānyajñānayoḥ sāmānyajñāneṣu

Compound sāmānyajñāna -

Adverb -sāmānyajñānam -sāmānyajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria