Declension table of ?sāmānyaghaṭa

Deva

MasculineSingularDualPlural
Nominativesāmānyaghaṭaḥ sāmānyaghaṭau sāmānyaghaṭāḥ
Vocativesāmānyaghaṭa sāmānyaghaṭau sāmānyaghaṭāḥ
Accusativesāmānyaghaṭam sāmānyaghaṭau sāmānyaghaṭān
Instrumentalsāmānyaghaṭena sāmānyaghaṭābhyām sāmānyaghaṭaiḥ sāmānyaghaṭebhiḥ
Dativesāmānyaghaṭāya sāmānyaghaṭābhyām sāmānyaghaṭebhyaḥ
Ablativesāmānyaghaṭāt sāmānyaghaṭābhyām sāmānyaghaṭebhyaḥ
Genitivesāmānyaghaṭasya sāmānyaghaṭayoḥ sāmānyaghaṭānām
Locativesāmānyaghaṭe sāmānyaghaṭayoḥ sāmānyaghaṭeṣu

Compound sāmānyaghaṭa -

Adverb -sāmānyaghaṭam -sāmānyaghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria